A 577-7 Sārasvata(prakriyā)

Manuscript culture infobox

Filmed in: A 577/7
Title: Sārasvata[prakriyā]
Dimensions: 27 x 8.6 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1412
Remarks:

Reel No. A 557/7

Inventory No. 62731

Title Sārasvataṭīkā

Remarks

Author Puñjarāja

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari and Devanagari

Material paper

State incomplete

Size 27 x 8.6 cm

Binding Hole

Folios 11

Lines per Folio 7

Foliation numerals in both margins of the verso

Place of Deposit NAK

Accession No. 1/1412

Manuscript Features

Excerpts

Beginning

<ref>The frist folio is missing.</ref>kariṣye īti(!) prayogasthāne kurvve iti || prakriyā hi sūtrapāṭhakrameṇānārjanam upayāti || atas taṃ kramam utsṛjya yatra tatra sthitānāṃ sūtrāṇāṃ prayogārtham ekatra melanaṃ ṛjukaraṇaṃ melanena ṛjuṃ kurvve ity arthaḥ || kiṃ lakṣaṇāṃ sārasvatīprakriyāṃ || nātivistarāṃ || na vidyate śabdabāhulyaṃ yatra sā nātivistarā ||
tāṃ || etena śabdabāhulyam eva nirastaṃ nārthabāhulyaṃ sa tu śabdasya vistara ityuktatvāt || alpapadā bahvarthety uktaṃ bhavati
nanu mahākāryāraṃbhe ʼṃtarāyasaṃbhāvanā syāt || ata āha || kiṃ kṛtvā ṛjuṃ kurvve
ity ata āha || paramātmānaṃ praṇamyeti | atatīty ātmā paramaś cāsāvātmā ca paramātmā jagadvyāpako viṣṇur eva pūtātmā paramātmā ceti viṣṇusahasranāma
madhye paṭhitatvāt taṃ praṇamya sarvopaplavanāśakārake paramātmani namaskṛte
kutoṃtarāyasaṃbhavaḥ || (fol. 2r1–7)

End

mukhanāsinākābhyām uccāryamāṇo ʼnunāsikaḥ | mukhayutanāsikābhyoṃ(!) saṃbhūyccāryamāṇa ʼnunāsika ity ucyate | yathā ñaṇanaṅamā iti lokād iti |
yavaralā aṃtasthāḥ śaṣasaha | uṣmāṇaḥ(!) | ḥka iti jihvāmūlīyaḥ ḥpa ityupadhmānīyaḥ | aṃ (ity a)nusvāraḥ | aḥ iti visarjanīyaḥ ityādijñeyaṃ ||    || (fol. 12v4–7)

Colophon

śrīpuṃjarājanirmitāyām asyāṃ sārasvatasya ṭīkāyāṃ || saṃjñāprakaraṇam etaccatiracamatkārini(!) nirvṛttaṃ || (fol. 12v7)

Microfilm Details

Reel No. A 577/7

Date of Filming 23-05-73

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 13-10-2003


<references/>