A 577-7 Sārasvata(prakriyā)
Manuscript culture infobox
Filmed in: A 577/7
Title: Sārasvata[prakriyā]
Dimensions: 27 x 8.6 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1412
Remarks:
Reel No. A 557/7
Inventory No. 62731
Title Sārasvataṭīkā
Remarks
Author Puñjarāja
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari and Devanagari
Material paper
State incomplete
Size 27 x 8.6 cm
Binding Hole
Folios 11
Lines per Folio 7
Foliation numerals in both margins of the verso
Place of Deposit NAK
Accession No. 1/1412
Manuscript Features
Excerpts
Beginning
<ref>The frist folio is missing.</ref>kariṣye īti(!) prayogasthāne kurvve iti || prakriyā hi sūtrapāṭhakrameṇānārjanam upayāti || atas taṃ kramam utsṛjya yatra tatra sthitānāṃ sūtrāṇāṃ prayogārtham ekatra melanaṃ ṛjukaraṇaṃ melanena ṛjuṃ kurvve ity arthaḥ || kiṃ lakṣaṇāṃ sārasvatīprakriyāṃ || nātivistarāṃ || na vidyate śabdabāhulyaṃ yatra sā nātivistarā ||
tāṃ || etena śabdabāhulyam eva nirastaṃ nārthabāhulyaṃ sa tu śabdasya vistara ityuktatvāt || alpapadā bahvarthety uktaṃ bhavati
nanu mahākāryāraṃbhe ʼṃtarāyasaṃbhāvanā syāt || ata āha || kiṃ kṛtvā ṛjuṃ kurvve
ity ata āha || paramātmānaṃ praṇamyeti | atatīty ātmā paramaś cāsāvātmā ca paramātmā jagadvyāpako viṣṇur eva pūtātmā paramātmā ceti viṣṇusahasranāma
madhye paṭhitatvāt taṃ praṇamya sarvopaplavanāśakārake paramātmani namaskṛte
kutoṃtarāyasaṃbhavaḥ || (fol. 2r1–7)
End
mukhanāsinākābhyām uccāryamāṇo ʼnunāsikaḥ | mukhayutanāsikābhyoṃ(!) saṃbhūyccāryamāṇa ʼnunāsika ity ucyate | yathā ñaṇanaṅamā iti lokād iti |
yavaralā aṃtasthāḥ śaṣasaha | uṣmāṇaḥ(!) | ḥka iti jihvāmūlīyaḥ ḥpa ityupadhmānīyaḥ | aṃ (ity a)nusvāraḥ | aḥ iti visarjanīyaḥ ityādijñeyaṃ || || (fol. 12v4–7)
Colophon
śrīpuṃjarājanirmitāyām asyāṃ sārasvatasya ṭīkāyāṃ || saṃjñāprakaraṇam etaccatiracamatkārini(!) nirvṛttaṃ || (fol. 12v7)
Microfilm Details
Reel No. A 577/7
Date of Filming 23-05-73
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 13-10-2003
<references/>